An effort to differentiate Aadhman, Aanah & Aatop Sr. No Differential Features/ Bhedakatva Adhmana Anaha Atopa 1. Nidana Vega Vidharana (Purisha) पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् | पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते || ८ || ( Charaka Sutra 7) ( Adho-Vata ) सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः | जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् || १२ || (Charaka Sutra 7) Viruddha Ahara षाण्ढ्यान्ध्यवीसर्पदकोदराणांविस्फोटकोन्माद भगन्दराणाम् | मूर्च्छामदाध्मानगलग्रहाणां ….. सन्तानदोषस्यतथैव मृत्योर्विरुद्धमन्नं ……. …………..प्रवदन्ति हेतुम् || १०३ || (Charaka Sutra 26) Mutra Vega Vidharana बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा [ १ ] | विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे || ६ || (Charaka Sutra 7) ...
Kayachikitsa (Internal-medicine) Blog is a noncommercial Ayurveda Clinical Education Blog of All attached Colleges of Gujarat Ayurved University Jamnagar Gujarat India. It has aim to educate/propagate evidence based Classical Ayurveda Clinical practice among the Ayurveda Students & New practitioners.