Skip to main content

Posts

Showing posts from 2025

An effort to differentiate Aadhman, Aanah & Aatop.

An effort to differentiate Aadhman, Aanah & Aatop Sr. No Differential Features/ Bhedakatva Adhmana Anaha Atopa 1. Nidana Vega Vidharana (Purisha) पक्वाशयशिरःशूलं   वातवर्चोऽप्रवर्तनम्  | पिण्डिकोद्वेष्टनाध्मानं   पुरीषे   स्याद्विधारिते || ८ || ( Charaka Sutra 7) ( Adho-Vata ) सङ्गो   विण्मूत्रवातानामाध्मानं   वेदना   क्लमः | जठरे   वातजाश्चान्ये   रोगाः   स्युर्वातनिग्रहात् || १२ || (Charaka Sutra 7) Viruddha Ahara षाण्ढ्यान्ध्यवीसर्पदकोदराणांविस्फोटकोन्माद भगन्दराणाम् | मूर्च्छामदाध्मानगलग्रहाणां ….. सन्तानदोषस्यतथैव मृत्योर्विरुद्धमन्नं ……. …………..प्रवदन्ति हेतुम् || १०३ || (Charaka Sutra 26) Mutra Vega Vidharana बस्तिमेहनयोः   शूलं   मूत्रकृच्छ्रं   शिरोरुजा   [ १ ]  | विनामो   वङ्क्षणानाहः   स्याल्लिङ्गं मूत्रनिग्रहे || ६ || (Charaka Sutra 7)   ...